कृदन्तरूपाणि - शृध् + यङ् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शरीशृधनम्
अनीयर्
शरीशृधनीयः - शरीशृधनीया
ण्वुल्
शरीशृधकः - शरीशृधिका
तुमुँन्
शरीशृधितुम्
तव्य
शरीशृधितव्यः - शरीशृधितव्या
तृच्
शरीशृधिता - शरीशृधित्री
क्त्वा
शरीशृधित्वा
क्तवतुँ
शरीशृधितवान् - शरीशृधितवती
क्त
शरीशृधितः - शरीशृधिता
शानच्
शरीशृध्यमानः - शरीशृध्यमाना
यत्
शरीशृध्यः - शरीशृध्या
घञ्
शरीशृधः
शरीशृधा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः