कृदन्तरूपाणि - शृध् + यङ्लुक् - शृधुँ शब्दकुत्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शरीशर्धनम् / शरिशर्धनम् / शर्शर्धनम्
अनीयर्
शरीशर्धनीयः / शरिशर्धनीयः / शर्शर्धनीयः - शरीशर्धनीया / शरिशर्धनीया / शर्शर्धनीया
ण्वुल्
शरीशर्धकः / शरिशर्धकः / शर्शर्धकः - शरीशर्धिका / शरिशर्धिका / शर्शर्धिका
तुमुँन्
शरीशर्धितुम् / शरिशर्धितुम् / शर्शर्धितुम्
तव्य
शरीशर्धितव्यः / शरिशर्धितव्यः / शर्शर्धितव्यः - शरीशर्धितव्या / शरिशर्धितव्या / शर्शर्धितव्या
तृच्
शरीशर्धिता / शरिशर्धिता / शर्शर्धिता - शरीशर्धित्री / शरिशर्धित्री / शर्शर्धित्री
क्त्वा
शरीशर्धित्वा / शरिशर्धित्वा / शर्शर्धित्वा
क्तवतुँ
शरीशृधितवान् / शरिशृधितवान् / शर्शृधितवान् - शरीशृधितवती / शरिशृधितवती / शर्शृधितवती
क्त
शरीशृधितः / शरिशृधितः / शर्शृधितः - शरीशृधिता / शरिशृधिता / शर्शृधिता
शतृँ
शरीशृधन् / शरिशृधन् / शर्शृधन् - शरीशृधती / शरिशृधती / शर्शृधती
क्यप्
शरीशृध्यः / शरिशृध्यः / शर्शृध्यः - शरीशृध्या / शरिशृध्या / शर्शृध्या
घञ्
शरीशर्धः / शरिशर्धः / शर्शर्धः
शरीशृधः / शरिशृधः / शर्शृधः - शरीशृधा / शरिशृधा / शर्शृधा
शरीशर्धा / शरिशर्धा / शर्शर्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः