कृदन्तरूपाणि - शण् + सन् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशणिषणम्
अनीयर्
शिशणिषणीयः - शिशणिषणीया
ण्वुल्
शिशणिषकः - शिशणिषिका
तुमुँन्
शिशणिषितुम्
तव्य
शिशणिषितव्यः - शिशणिषितव्या
तृच्
शिशणिषिता - शिशणिषित्री
क्त्वा
शिशणिषित्वा
क्तवतुँ
शिशणिषितवान् - शिशणिषितवती
क्त
शिशणिषितः - शिशणिषिता
शतृँ
शिशणिषन् - शिशणिषन्ती
यत्
शिशणिष्यः - शिशणिष्या
अच्
शिशणिषः - शिशणिषा
घञ्
शिशणिषः
शिशणिषा


सनादि प्रत्ययाः

उपसर्गाः