कृदन्तरूपाणि - शण् + यङ्लुक् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शंशणनम्
अनीयर्
शंशणनीयः - शंशणनीया
ण्वुल्
शंशाणकः - शंशाणिका
तुमुँन्
शंशणितुम्
तव्य
शंशणितव्यः - शंशणितव्या
तृच्
शंशणिता - शंशणित्री
क्त्वा
शंशणित्वा
क्तवतुँ
शंशणितवान् - शंशणितवती
क्त
शंशणितः - शंशणिता
शतृँ
शंशणन् - शंशणती
ण्यत्
शंशाण्यः - शंशाण्या
अच्
शंशणः - शंशणा
घञ्
शंशाणः
शंशणा


सनादि प्रत्ययाः

उपसर्गाः