कृदन्तरूपाणि - शण् + णिच् - शणँ गतौ दाने च शणँ गतावित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शणनम्
अनीयर्
शणनीयः - शणनीया
ण्वुल्
शणकः - शणिका
तुमुँन्
शणयितुम्
तव्य
शणयितव्यः - शणयितव्या
तृच्
शणयिता - शणयित्री
क्त्वा
शणयित्वा
क्तवतुँ
शणितवान् - शणितवती
क्त
शणितः - शणिता
शतृँ
शणयन् - शणयन्ती
शानच्
शणयमानः - शणयमाना
यत्
शण्यः - शण्या
अच्
शणः - शणा
युच्
शणना


सनादि प्रत्ययाः

उपसर्गाः