कृदन्तरूपाणि - वृ + यङ्लुक् - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरीवरणम् / वरिवरणम् / वर्वरणम्
अनीयर्
वरीवरणीयः / वरिवरणीयः / वर्वरणीयः - वरीवरणीया / वरिवरणीया / वर्वरणीया
ण्वुल्
वरीवारकः / वरिवारकः / वर्वारकः - वरीवारिका / वरिवारिका / वर्वारिका
तुमुँन्
वरीवरीतुम् / वरीवरितुम् / वरिवरीतुम् / वरिवरितुम् / वर्वरीतुम् / वर्वरितुम्
तव्य
वरीवरीतव्यः / वरीवरितव्यः / वरिवरीतव्यः / वरिवरितव्यः / वर्वरीतव्यः / वर्वरितव्यः - वरीवरीतव्या / वरीवरितव्या / वरिवरीतव्या / वरिवरितव्या / वर्वरीतव्या / वर्वरितव्या
तृच्
वरीवरीता / वरीवरिता / वरिवरीता / वरिवरिता / वर्वरीता / वर्वरिता - वरीवरीत्री / वरीवरित्री / वरिवरीत्री / वरिवरित्री / वर्वरीत्री / वर्वरित्री
क्त्वा
वरीवरीत्वा / वरीवरित्वा / वरिवरीत्वा / वरिवरित्वा / वर्वरीत्वा / वर्वरित्वा
क्तवतुँ
वरीव्रीतवान् / वरीव्रितवान् / वरिव्रीतवान् / वरिव्रितवान् / वर्व्रीतवान् / वर्व्रितवान् - वरीव्रीतवती / वरीव्रितवती / वरिव्रीतवती / वरिव्रितवती / वर्व्रीतवती / वर्व्रितवती
क्त
वरीव्रीतः / वरीव्रितः / वरिव्रीतः / वरिव्रितः / वर्व्रीतः / वर्व्रितः - वरीव्रीता / वरीव्रिता / वरिव्रीता / वरिव्रिता / वर्व्रीता / वर्व्रिता
शतृँ
वरीव्रन् / वरिव्रन् / वर्व्रन् - वरीव्रती / वरिव्रती / वर्व्रती
ण्यत्
वरीवार्यः / वरिवार्यः / वर्वार्यः - वरीवार्या / वरिवार्या / वर्वार्या
अच्
वरीव्रः / वरिव्रः / वर्व्रः - वरीव्रा - वरिव्रा - वर्व्रा
घञ्
वरीवारः / वरिवारः / वर्वारः
वरीवरा / वरिवरा / वर्वरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः