कृदन्तरूपाणि - प्र + वृ + यङ्लुक् - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवरीवरणम् / प्रवरिवरणम् / प्रवर्वरणम्
अनीयर्
प्रवरीवरणीयः / प्रवरिवरणीयः / प्रवर्वरणीयः - प्रवरीवरणीया / प्रवरिवरणीया / प्रवर्वरणीया
ण्वुल्
प्रवरीवारकः / प्रवरिवारकः / प्रवर्वारकः - प्रवरीवारिका / प्रवरिवारिका / प्रवर्वारिका
तुमुँन्
प्रवरीवरीतुम् / प्रवरीवरितुम् / प्रवरिवरीतुम् / प्रवरिवरितुम् / प्रवर्वरीतुम् / प्रवर्वरितुम्
तव्य
प्रवरीवरीतव्यः / प्रवरीवरितव्यः / प्रवरिवरीतव्यः / प्रवरिवरितव्यः / प्रवर्वरीतव्यः / प्रवर्वरितव्यः - प्रवरीवरीतव्या / प्रवरीवरितव्या / प्रवरिवरीतव्या / प्रवरिवरितव्या / प्रवर्वरीतव्या / प्रवर्वरितव्या
तृच्
प्रवरीवरीता / प्रवरीवरिता / प्रवरिवरीता / प्रवरिवरिता / प्रवर्वरीता / प्रवर्वरिता - प्रवरीवरीत्री / प्रवरीवरित्री / प्रवरिवरीत्री / प्रवरिवरित्री / प्रवर्वरीत्री / प्रवर्वरित्री
ल्यप्
प्रवरीवृत्य / प्रवरिवृत्य / प्रवर्वृत्य
क्तवतुँ
प्रवरीव्रीतवान् / प्रवरीव्रितवान् / प्रवरिव्रीतवान् / प्रवरिव्रितवान् / प्रवर्व्रीतवान् / प्रवर्व्रितवान् - प्रवरीव्रीतवती / प्रवरीव्रितवती / प्रवरिव्रीतवती / प्रवरिव्रितवती / प्रवर्व्रीतवती / प्रवर्व्रितवती
क्त
प्रवरीव्रीतः / प्रवरीव्रितः / प्रवरिव्रीतः / प्रवरिव्रितः / प्रवर्व्रीतः / प्रवर्व्रितः - प्रवरीव्रीता / प्रवरीव्रिता / प्रवरिव्रीता / प्रवरिव्रिता / प्रवर्व्रीता / प्रवर्व्रिता
शतृँ
प्रवरीव्रन् / प्रवरिव्रन् / प्रवर्व्रन् - प्रवरीव्रती / प्रवरिव्रती / प्रवर्व्रती
ण्यत्
प्रवरीवार्यः / प्रवरिवार्यः / प्रवर्वार्यः - प्रवरीवार्या / प्रवरिवार्या / प्रवर्वार्या
अच्
प्रवरीव्रः / प्रवरिव्रः / प्रवर्व्रः - प्रवरीव्रा - प्रवरिव्रा - प्रवर्व्रा
घञ्
प्रवरीवारः / प्रवरिवारः / प्रवर्वारः
प्रवरीवरा / प्रवरिवरा / प्रवर्वरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः