कृदन्तरूपाणि - वृ + सन् - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवरीषणम् / विवरिषणम् / वुवूर्षणम्
अनीयर्
विवरीषणीयः / विवरिषणीयः / वुवूर्षणीयः - विवरीषणीया / विवरिषणीया / वुवूर्षणीया
ण्वुल्
विवरीषकः / विवरिषकः / वुवूर्षकः - विवरीषिका / विवरिषिका / वुवूर्षिका
तुमुँन्
विवरीषितुम् / विवरिषितुम् / वुवूर्षितुम्
तव्य
विवरीषितव्यः / विवरिषितव्यः / वुवूर्षितव्यः - विवरीषितव्या / विवरिषितव्या / वुवूर्षितव्या
तृच्
विवरीषिता / विवरिषिता / वुवूर्षिता - विवरीषित्री / विवरिषित्री / वुवूर्षित्री
क्त्वा
विवरीषित्वा / विवरिषित्वा / वुवूर्षित्वा
क्तवतुँ
विवरीषितवान् / विवरिषितवान् / वुवूर्षितवान् - विवरीषितवती / विवरिषितवती / वुवूर्षितवती
क्त
विवरीषितः / विवरिषितः / वुवूर्षितः - विवरीषिता / विवरिषिता / वुवूर्षिता
शतृँ
विवरीषन् / विवरिषन् / वुवूर्षन् - विवरीषन्ती / विवरिषन्ती / वुवूर्षन्ती
शानच्
विवरीषमाणः / विवरिषमाणः / वुवूर्षमाणः - विवरीषमाणा / विवरिषमाणा / वुवूर्षमाणा
यत्
विवरीष्यः / विवरिष्यः / वुवूर्ष्यः - विवरीष्या / विवरिष्या / वुवूर्ष्या
अच्
विवरीषः / विवरिषः / वुवूर्षः - विवरीषा - विवरिषा - वुवूर्षा
घञ्
विवरीषः / विवरिषः / वुवूर्षः
विवरीषा / विवरिषा / वुवूर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः