कृदन्तरूपाणि - वृ + णिच् - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वारणम्
अनीयर्
वारणीयः - वारणीया
ण्वुल्
वारकः - वारिका
तुमुँन्
वारयितुम्
तव्य
वारयितव्यः - वारयितव्या
तृच्
वारयिता - वारयित्री
क्त्वा
वारयित्वा
क्तवतुँ
वारितवान् - वारितवती
क्त
वारितः - वारिता
शतृँ
वारयन् - वारयन्ती
शानच्
वारयमाणः - वारयमाणा
यत्
वार्यः - वार्या
अच्
वारः - वारा
युच्
वारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः