कृदन्तरूपाणि - वृध् + सन् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवृत्सनम्
अनीयर्
विवृत्सनीयः - विवृत्सनीया
ण्वुल्
विवृत्सकः - विवृत्सिका
तुमुँन्
विवृत्सितुम्
तव्य
विवृत्सितव्यः - विवृत्सितव्या
तृच्
विवृत्सिता - विवृत्सित्री
क्त्वा
विवृत्सित्वा
क्तवतुँ
विवृत्सितवान् - विवृत्सितवती
क्त
विवृत्सितः - विवृत्सिता
शतृँ
विवृत्सन् - विवृत्सन्ती
शानच्
विवर्धिषमाणः - विवर्धिषमाणा
यत्
विवृत्स्यः - विवृत्स्या
अच्
विवृत्सः - विवृत्सा
घञ्
विवृत्सः
विवृत्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः