कृदन्तरूपाणि - वृध् + यङ्लुक् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरीवर्धनम् / वरिवर्धनम् / वर्वर्धनम्
अनीयर्
वरीवर्धनीयः / वरिवर्धनीयः / वर्वर्धनीयः - वरीवर्धनीया / वरिवर्धनीया / वर्वर्धनीया
ण्वुल्
वरीवर्धकः / वरिवर्धकः / वर्वर्धकः - वरीवर्धिका / वरिवर्धिका / वर्वर्धिका
तुमुँन्
वरीवर्धितुम् / वरिवर्धितुम् / वर्वर्धितुम्
तव्य
वरीवर्धितव्यः / वरिवर्धितव्यः / वर्वर्धितव्यः - वरीवर्धितव्या / वरिवर्धितव्या / वर्वर्धितव्या
तृच्
वरीवर्धिता / वरिवर्धिता / वर्वर्धिता - वरीवर्धित्री / वरिवर्धित्री / वर्वर्धित्री
क्त्वा
वरीवर्धित्वा / वरिवर्धित्वा / वर्वर्धित्वा
क्तवतुँ
वरीवृधितवान् / वरिवृधितवान् / वर्वृधितवान् - वरीवृधितवती / वरिवृधितवती / वर्वृधितवती
क्त
वरीवृधितः / वरिवृधितः / वर्वृधितः - वरीवृधिता / वरिवृधिता / वर्वृधिता
शतृँ
वरीवृधन् / वरिवृधन् / वर्वृधन् - वरीवृधती / वरिवृधती / वर्वृधती
क्यप्
वरीवृध्यः / वरिवृध्यः / वर्वृध्यः - वरीवृध्या / वरिवृध्या / वर्वृध्या
घञ्
वरीवर्धः / वरिवर्धः / वर्वर्धः
वरीवृधः / वरिवृधः / वर्वृधः - वरीवृधा / वरिवृधा / वर्वृधा
वरीवर्धा / वरिवर्धा / वर्वर्धा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः