कृदन्तरूपाणि - वृध् + यङ् - वृधुँ वृधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरीवृधनम्
अनीयर्
वरीवृधनीयः - वरीवृधनीया
ण्वुल्
वरीवृधकः - वरीवृधिका
तुमुँन्
वरीवृधितुम्
तव्य
वरीवृधितव्यः - वरीवृधितव्या
तृच्
वरीवृधिता - वरीवृधित्री
क्त्वा
वरीवृधित्वा
क्तवतुँ
वरीवृधितवान् - वरीवृधितवती
क्त
वरीवृधितः - वरीवृधिता
शानच्
वरीवृध्यमानः - वरीवृध्यमाना
यत्
वरीवृध्यः - वरीवृध्या
घञ्
वरीवृधः
वरीवृधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः