कृदन्तरूपाणि - वि + शम्ब् - शम्बँ सम्बन्धने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशम्बनम्
अनीयर्
विशम्बनीयः - विशम्बनीया
ण्वुल्
विशम्बकः - विशम्बिका
तुमुँन्
विशम्बयितुम्
तव्य
विशम्बयितव्यः - विशम्बयितव्या
तृच्
विशम्बयिता - विशम्बयित्री
ल्यप्
विशम्ब्य
क्तवतुँ
विशम्बितवान् - विशम्बितवती
क्त
विशम्बितः - विशम्बिता
शतृँ
विशम्बयन् - विशम्बयन्ती
शानच्
विशम्बयमानः - विशम्बयमाना
यत्
विशम्ब्यः - विशम्ब्या
अच्
विशम्बः - विशम्बा
युच्
विशम्बना


सनादि प्रत्ययाः

उपसर्गाः