कृदन्तरूपाणि - अप + शम्ब् - शम्बँ सम्बन्धने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशम्बनम्
अनीयर्
अपशम्बनीयः - अपशम्बनीया
ण्वुल्
अपशम्बकः - अपशम्बिका
तुमुँन्
अपशम्बयितुम्
तव्य
अपशम्बयितव्यः - अपशम्बयितव्या
तृच्
अपशम्बयिता - अपशम्बयित्री
ल्यप्
अपशम्ब्य
क्तवतुँ
अपशम्बितवान् - अपशम्बितवती
क्त
अपशम्बितः - अपशम्बिता
शतृँ
अपशम्बयन् - अपशम्बयन्ती
शानच्
अपशम्बयमानः - अपशम्बयमाना
यत्
अपशम्ब्यः - अपशम्ब्या
अच्
अपशम्बः - अपशम्बा
युच्
अपशम्बना


सनादि प्रत्ययाः

उपसर्गाः