कृदन्तरूपाणि - उत् + शम्ब् - शम्बँ सम्बन्धने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छम्बनम् / उच्शम्बनम्
अनीयर्
उच्छम्बनीयः / उच्शम्बनीयः - उच्छम्बनीया / उच्शम्बनीया
ण्वुल्
उच्छम्बकः / उच्शम्बकः - उच्छम्बिका / उच्शम्बिका
तुमुँन्
उच्छम्बयितुम् / उच्शम्बयितुम्
तव्य
उच्छम्बयितव्यः / उच्शम्बयितव्यः - उच्छम्बयितव्या / उच्शम्बयितव्या
तृच्
उच्छम्बयिता / उच्शम्बयिता - उच्छम्बयित्री / उच्शम्बयित्री
ल्यप्
उच्छम्ब्य / उच्शम्ब्य
क्तवतुँ
उच्छम्बितवान् / उच्शम्बितवान् - उच्छम्बितवती / उच्शम्बितवती
क्त
उच्छम्बितः / उच्शम्बितः - उच्छम्बिता / उच्शम्बिता
शतृँ
उच्छम्बयन् / उच्शम्बयन् - उच्छम्बयन्ती / उच्शम्बयन्ती
शानच्
उच्छम्बयमानः / उच्शम्बयमानः - उच्छम्बयमाना / उच्शम्बयमाना
यत्
उच्छम्ब्यः / उच्शम्ब्यः - उच्छम्ब्या / उच्शम्ब्या
अच्
उच्छम्बः / उच्शम्बः - उच्छम्बा - उच्शम्बा
युच्
उच्छम्बना / उच्शम्बना


सनादि प्रत्ययाः

उपसर्गाः