कृदन्तरूपाणि - निर् + शम्ब् - शम्बँ सम्बन्धने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशम्बनम् / निश्शम्बनम्
अनीयर्
निःशम्बनीयः / निश्शम्बनीयः - निःशम्बनीया / निश्शम्बनीया
ण्वुल्
निःशम्बकः / निश्शम्बकः - निःशम्बिका / निश्शम्बिका
तुमुँन्
निःशम्बयितुम् / निश्शम्बयितुम्
तव्य
निःशम्बयितव्यः / निश्शम्बयितव्यः - निःशम्बयितव्या / निश्शम्बयितव्या
तृच्
निःशम्बयिता / निश्शम्बयिता - निःशम्बयित्री / निश्शम्बयित्री
ल्यप्
निःशम्ब्य / निश्शम्ब्य
क्तवतुँ
निःशम्बितवान् / निश्शम्बितवान् - निःशम्बितवती / निश्शम्बितवती
क्त
निःशम्बितः / निश्शम्बितः - निःशम्बिता / निश्शम्बिता
शतृँ
निःशम्बयन् / निश्शम्बयन् - निःशम्बयन्ती / निश्शम्बयन्ती
शानच्
निःशम्बयमानः / निश्शम्बयमानः - निःशम्बयमाना / निश्शम्बयमाना
यत्
निःशम्ब्यः / निश्शम्ब्यः - निःशम्ब्या / निश्शम्ब्या
अच्
निःशम्बः / निश्शम्बः - निःशम्बा - निश्शम्बा
युच्
निःशम्बना / निश्शम्बना


सनादि प्रत्ययाः

उपसर्गाः