कृदन्तरूपाणि - वि + भी + णिच्+सन् - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबिभापयिषणम् / विबिभीषयिषणम् / विबिभाययिषणम्
अनीयर्
विबिभापयिषणीयः / विबिभीषयिषणीयः / विबिभाययिषणीयः - विबिभापयिषणीया / विबिभीषयिषणीया / विबिभाययिषणीया
ण्वुल्
विबिभापयिषकः / विबिभीषयिषकः / विबिभाययिषकः - विबिभापयिषिका / विबिभीषयिषिका / विबिभाययिषिका
तुमुँन्
विबिभापयिषितुम् / विबिभीषयिषितुम् / विबिभाययिषितुम्
तव्य
विबिभापयिषितव्यः / विबिभीषयिषितव्यः / विबिभाययिषितव्यः - विबिभापयिषितव्या / विबिभीषयिषितव्या / विबिभाययिषितव्या
तृच्
विबिभापयिषिता / विबिभीषयिषिता / विबिभाययिषिता - विबिभापयिषित्री / विबिभीषयिषित्री / विबिभाययिषित्री
ल्यप्
विबिभापयिष्य / विबिभीषयिष्य / विबिभाययिष्य
क्तवतुँ
विबिभापयिषितवान् / विबिभीषयिषितवान् / विबिभाययिषितवान् - विबिभापयिषितवती / विबिभीषयिषितवती / विबिभाययिषितवती
क्त
विबिभापयिषितः / विबिभीषयिषितः / विबिभाययिषितः - विबिभापयिषिता / विबिभीषयिषिता / विबिभाययिषिता
शतृँ
विबिभाययिषत् / विबिभाययिषद् - विबिभाययिषन्ती
शानच्
विबिभापयिषमाणः / विबिभीषयिषमाणः - विबिभापयिषमाणा / विबिभीषयिषमाणा
यत्
विबिभापयिष्यः / विबिभीषयिष्यः / विबिभाययिष्यः - विबिभापयिष्या / विबिभीषयिष्या / विबिभाययिष्या
अच्
विबिभापयिषः / विबिभीषयिषः / विबिभाययिषः - विबिभापयिषा - विबिभीषयिषा - विबिभाययिषा
घञ्
विबिभापयिषः / विबिभीषयिषः / विबिभाययिषः
विबिभापयिषा / विबिभीषयिषा / विबिभाययिषा


सनादि प्रत्ययाः

उपसर्गाः