कृदन्तरूपाणि - भी + णिच्+सन् - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभापयिषणम् / बिभीषयिषणम् / बिभाययिषणम्
अनीयर्
बिभापयिषणीयः / बिभीषयिषणीयः / बिभाययिषणीयः - बिभापयिषणीया / बिभीषयिषणीया / बिभाययिषणीया
ण्वुल्
बिभापयिषकः / बिभीषयिषकः / बिभाययिषकः - बिभापयिषिका / बिभीषयिषिका / बिभाययिषिका
तुमुँन्
बिभापयिषितुम् / बिभीषयिषितुम् / बिभाययिषितुम्
तव्य
बिभापयिषितव्यः / बिभीषयिषितव्यः / बिभाययिषितव्यः - बिभापयिषितव्या / बिभीषयिषितव्या / बिभाययिषितव्या
तृच्
बिभापयिषिता / बिभीषयिषिता / बिभाययिषिता - बिभापयिषित्री / बिभीषयिषित्री / बिभाययिषित्री
क्त्वा
बिभापयिषित्वा / बिभीषयिषित्वा / बिभाययिषित्वा
क्तवतुँ
बिभापयिषितवान् / बिभीषयिषितवान् / बिभाययिषितवान् - बिभापयिषितवती / बिभीषयिषितवती / बिभाययिषितवती
क्त
बिभापयिषितः / बिभीषयिषितः / बिभाययिषितः - बिभापयिषिता / बिभीषयिषिता / बिभाययिषिता
शतृँ
बिभाययिषत् / बिभाययिषद् - बिभाययिषन्ती
शानच्
बिभापयिषमाणः / बिभीषयिषमाणः - बिभापयिषमाणा / बिभीषयिषमाणा
यत्
बिभापयिष्यः / बिभीषयिष्यः / बिभाययिष्यः - बिभापयिष्या / बिभीषयिष्या / बिभाययिष्या
अच्
बिभापयिषः / बिभीषयिषः / बिभाययिषः - बिभापयिषा - बिभीषयिषा - बिभाययिषा
घञ्
बिभापयिषः / बिभीषयिषः / बिभाययिषः
बिभापयिषा / बिभीषयिषा / बिभाययिषा


सनादि प्रत्ययाः

उपसर्गाः