कृदन्तरूपाणि - वि + भी + सन् - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबिभीषणम्
अनीयर्
विबिभीषणीयः - विबिभीषणीया
ण्वुल्
विबिभीषकः - विबिभीषिका
तुमुँन्
विबिभीषितुम्
तव्य
विबिभीषितव्यः - विबिभीषितव्या
तृच्
विबिभीषिता - विबिभीषित्री
ल्यप्
विबिभीष्य
क्तवतुँ
विबिभीषितवान् - विबिभीषितवती
क्त
विबिभीषितः - विबिभीषिता
शतृँ
विबिभीषत् / विबिभीषद् - विबिभीषन्ती
शानच्
विबिभीषमाणः - विबिभीषमाणा
यत्
विबिभीष्यः - विबिभीष्या
अच्
विबिभीषः - विबिभीषा
घञ्
विबिभीषः
विबिभीषा


सनादि प्रत्ययाः

उपसर्गाः