कृदन्तरूपाणि - वि + भी + णिच् - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभापनम् / विभीषणम् / विभायनम्
अनीयर्
विभापनीयः / विभीषणीयः / विभायनीयः - विभापनीया / विभीषणीया / विभायनीया
ण्वुल्
विभापकः / विभीषकः / विभायकः - विभापिका / विभीषिका / विभायिका
तुमुँन्
विभापयितुम् / विभीषयितुम् / विभाययितुम्
तव्य
विभापयितव्यः / विभीषयितव्यः / विभाययितव्यः - विभापयितव्या / विभीषयितव्या / विभाययितव्या
तृच्
विभापयिता / विभीषयिता / विभाययिता - विभापयित्री / विभीषयित्री / विभाययित्री
ल्यप्
विभाप्य / विभीष्य / विभाय्य
क्तवतुँ
विभापितवान् / विभीषितवान् / विभायितवान् - विभापितवती / विभीषितवती / विभायितवती
क्त
विभापितः / विभीषितः / विभायितः - विभापिता / विभीषिता / विभायिता
शतृँ
विभाययत् / विभाययद् - विभाययन्ती
शानच्
विभापयमानः / विभीषयमाणः - विभापयमाना / विभीषयमाणा
यत्
विभाप्यः / विभीष्यः / विभाय्यः - विभाप्या / विभीष्या / विभाय्या
अच्
विभापः / विभीषः / विभायः - विभापा - विभीषा - विभाया
विभापा / विभीषा / विभाया
युच्
विभापना / विभीषणा / विभायना


सनादि प्रत्ययाः

उपसर्गाः