कृदन्तरूपाणि - भी + णिच् - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भापनम् / भीषणम् / भायनम्
अनीयर्
भापनीयः / भीषणीयः / भायनीयः - भापनीया / भीषणीया / भायनीया
ण्वुल्
भापकः / भीषकः / भायकः - भापिका / भीषिका / भायिका
तुमुँन्
भापयितुम् / भीषयितुम् / भाययितुम्
तव्य
भापयितव्यः / भीषयितव्यः / भाययितव्यः - भापयितव्या / भीषयितव्या / भाययितव्या
तृच्
भापयिता / भीषयिता / भाययिता - भापयित्री / भीषयित्री / भाययित्री
क्त्वा
भापयित्वा / भीषयित्वा / भाययित्वा
क्तवतुँ
भापितवान् / भीषितवान् / भायितवान् - भापितवती / भीषितवती / भायितवती
क्त
भापितः / भीषितः / भायितः - भापिता / भीषिता / भायिता
शतृँ
भाययत् / भाययद् - भाययन्ती
शानच्
भापयमानः / भीषयमाणः - भापयमाना / भीषयमाणा
यत्
भाप्यः / भीष्यः / भाय्यः - भाप्या / भीष्या / भाय्या
अच्
भापः / भीषः / भायः - भापा - भीषा - भाया
भापा / भीषा / भाया
युच्
भापना / भीषणा / भायना


सनादि प्रत्ययाः

उपसर्गाः