कृदन्तरूपाणि - वि + द्राघ् + यङ् + णिच् + सन् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदाद्राघ्ययिषणम्
अनीयर्
विदाद्राघ्ययिषणीयः - विदाद्राघ्ययिषणीया
ण्वुल्
विदाद्राघ्ययिषकः - विदाद्राघ्ययिषिका
तुमुँन्
विदाद्राघ्ययिषयितुम्
तव्य
विदाद्राघ्ययिषयितव्यः - विदाद्राघ्ययिषयितव्या
तृच्
विदाद्राघ्ययिषयिता - विदाद्राघ्ययिषयित्री
ल्यप्
विदाद्राघ्ययिषय्य
क्तवतुँ
विदाद्राघ्ययिषितवान् - विदाद्राघ्ययिषितवती
क्त
विदाद्राघ्ययिषितः - विदाद्राघ्ययिषिता
शतृँ
विदाद्राघ्ययिषयन् - विदाद्राघ्ययिषयन्ती
शानच्
विदाद्राघ्ययिषयमाणः - विदाद्राघ्ययिषयमाणा
यत्
विदाद्राघ्ययिष्यः - विदाद्राघ्ययिष्या
अच्
विदाद्राघ्ययिषः - विदाद्राघ्ययिषा
घञ्
विदाद्राघ्ययिषः
विदाद्राघ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः