कृदन्तरूपाणि - सम् + द्राघ् + यङ् + णिच् + सन् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दाद्राघ्ययिषणम् / संदाद्राघ्ययिषणम्
अनीयर्
सन्दाद्राघ्ययिषणीयः / संदाद्राघ्ययिषणीयः - सन्दाद्राघ्ययिषणीया / संदाद्राघ्ययिषणीया
ण्वुल्
सन्दाद्राघ्ययिषकः / संदाद्राघ्ययिषकः - सन्दाद्राघ्ययिषिका / संदाद्राघ्ययिषिका
तुमुँन्
सन्दाद्राघ्ययिषयितुम् / संदाद्राघ्ययिषयितुम्
तव्य
सन्दाद्राघ्ययिषयितव्यः / संदाद्राघ्ययिषयितव्यः - सन्दाद्राघ्ययिषयितव्या / संदाद्राघ्ययिषयितव्या
तृच्
सन्दाद्राघ्ययिषयिता / संदाद्राघ्ययिषयिता - सन्दाद्राघ्ययिषयित्री / संदाद्राघ्ययिषयित्री
ल्यप्
सन्दाद्राघ्ययिषय्य / संदाद्राघ्ययिषय्य
क्तवतुँ
सन्दाद्राघ्ययिषितवान् / संदाद्राघ्ययिषितवान् - सन्दाद्राघ्ययिषितवती / संदाद्राघ्ययिषितवती
क्त
सन्दाद्राघ्ययिषितः / संदाद्राघ्ययिषितः - सन्दाद्राघ्ययिषिता / संदाद्राघ्ययिषिता
शतृँ
सन्दाद्राघ्ययिषयन् / संदाद्राघ्ययिषयन् - सन्दाद्राघ्ययिषयन्ती / संदाद्राघ्ययिषयन्ती
शानच्
सन्दाद्राघ्ययिषयमाणः / संदाद्राघ्ययिषयमाणः - सन्दाद्राघ्ययिषयमाणा / संदाद्राघ्ययिषयमाणा
यत्
सन्दाद्राघ्ययिष्यः / संदाद्राघ्ययिष्यः - सन्दाद्राघ्ययिष्या / संदाद्राघ्ययिष्या
अच्
सन्दाद्राघ्ययिषः / संदाद्राघ्ययिषः - सन्दाद्राघ्ययिषा - संदाद्राघ्ययिषा
घञ्
सन्दाद्राघ्ययिषः / संदाद्राघ्ययिषः
सन्दाद्राघ्ययिषा / संदाद्राघ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः