कृदन्तरूपाणि - वि + द्राघ् + णिच् + सन् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिद्राघयिषणम्
अनीयर्
विदिद्राघयिषणीयः - विदिद्राघयिषणीया
ण्वुल्
विदिद्राघयिषकः - विदिद्राघयिषिका
तुमुँन्
विदिद्राघयिषयितुम्
तव्य
विदिद्राघयिषयितव्यः - विदिद्राघयिषयितव्या
तृच्
विदिद्राघयिषयिता - विदिद्राघयिषयित्री
ल्यप्
विदिद्राघयिषय्य
क्तवतुँ
विदिद्राघयिषितवान् - विदिद्राघयिषितवती
क्त
विदिद्राघयिषितः - विदिद्राघयिषिता
शतृँ
विदिद्राघयिषयन् - विदिद्राघयिषयन्ती
शानच्
विदिद्राघयिषयमाणः - विदिद्राघयिषयमाणा
यत्
विदिद्राघयिष्यः - विदिद्राघयिष्या
अच्
विदिद्राघयिषः - विदिद्राघयिषा
विदिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः