कृदन्तरूपाणि - उप + द्राघ् + यङ् + णिच् + सन् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदाद्राघ्ययिषणम्
अनीयर्
उपदाद्राघ्ययिषणीयः - उपदाद्राघ्ययिषणीया
ण्वुल्
उपदाद्राघ्ययिषकः - उपदाद्राघ्ययिषिका
तुमुँन्
उपदाद्राघ्ययिषयितुम्
तव्य
उपदाद्राघ्ययिषयितव्यः - उपदाद्राघ्ययिषयितव्या
तृच्
उपदाद्राघ्ययिषयिता - उपदाद्राघ्ययिषयित्री
ल्यप्
उपदाद्राघ्ययिषय्य
क्तवतुँ
उपदाद्राघ्ययिषितवान् - उपदाद्राघ्ययिषितवती
क्त
उपदाद्राघ्ययिषितः - उपदाद्राघ्ययिषिता
शतृँ
उपदाद्राघ्ययिषयन् - उपदाद्राघ्ययिषयन्ती
शानच्
उपदाद्राघ्ययिषयमाणः - उपदाद्राघ्ययिषयमाणा
यत्
उपदाद्राघ्ययिष्यः - उपदाद्राघ्ययिष्या
अच्
उपदाद्राघ्ययिषः - उपदाद्राघ्ययिषा
घञ्
उपदाद्राघ्ययिषः
उपदाद्राघ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः