कृदन्तरूपाणि - वण् + सन् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवणिषणम्
अनीयर्
विवणिषणीयः - विवणिषणीया
ण्वुल्
विवणिषकः - विवणिषिका
तुमुँन्
विवणिषितुम्
तव्य
विवणिषितव्यः - विवणिषितव्या
तृच्
विवणिषिता - विवणिषित्री
क्त्वा
विवणिषित्वा
क्तवतुँ
विवणिषितवान् - विवणिषितवती
क्त
विवणिषितः - विवणिषिता
शतृँ
विवणिषन् - विवणिषन्ती
यत्
विवणिष्यः - विवणिष्या
अच्
विवणिषः - विवणिषा
घञ्
विवणिषः
विवणिषा


सनादि प्रत्ययाः

उपसर्गाः