कृदन्तरूपाणि - वण् + णिच्+सन् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवाणयिषणम्
अनीयर्
विवाणयिषणीयः - विवाणयिषणीया
ण्वुल्
विवाणयिषकः - विवाणयिषिका
तुमुँन्
विवाणयिषितुम्
तव्य
विवाणयिषितव्यः - विवाणयिषितव्या
तृच्
विवाणयिषिता - विवाणयिषित्री
क्त्वा
विवाणयिषित्वा
क्तवतुँ
विवाणयिषितवान् - विवाणयिषितवती
क्त
विवाणयिषितः - विवाणयिषिता
शतृँ
विवाणयिषन् - विवाणयिषन्ती
शानच्
विवाणयिषमाणः - विवाणयिषमाणा
यत्
विवाणयिष्यः - विवाणयिष्या
अच्
विवाणयिषः - विवाणयिषा
घञ्
विवाणयिषः
विवाणयिषा


सनादि प्रत्ययाः

उपसर्गाः