कृदन्तरूपाणि - वण् + णिच् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाणनम्
अनीयर्
वाणनीयः - वाणनीया
ण्वुल्
वाणकः - वाणिका
तुमुँन्
वाणयितुम्
तव्य
वाणयितव्यः - वाणयितव्या
तृच्
वाणयिता - वाणयित्री
क्त्वा
वाणयित्वा
क्तवतुँ
वाणितवान् - वाणितवती
क्त
वाणितः - वाणिता
शतृँ
वाणयन् - वाणयन्ती
शानच्
वाणयमानः - वाणयमाना
यत्
वाण्यः - वाण्या
अच्
वाणः - वाणा
युच्
वाणना


सनादि प्रत्ययाः

उपसर्गाः