कृदन्तरूपाणि - वण् + यङ्लुक् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वव्ँवणनम् / वंवणनम्
अनीयर्
वव्ँवणनीयः / वंवणनीयः - वव्ँवणनीया / वंवणनीया
ण्वुल्
वव्ँवाणकः / वंवाणकः - वव्ँवाणिका / वंवाणिका
तुमुँन्
वव्ँवणितुम् / वंवणितुम्
तव्य
वव्ँवणितव्यः / वंवणितव्यः - वव्ँवणितव्या / वंवणितव्या
तृच्
वव्ँवणिता / वंवणिता - वव्ँवणित्री / वंवणित्री
क्त्वा
वव्ँवणित्वा / वंवणित्वा
क्तवतुँ
वव्ँवणितवान् / वंवणितवान् - वव्ँवणितवती / वंवणितवती
क्त
वव्ँवणितः / वंवणितः - वव्ँवणिता / वंवणिता
शतृँ
वव्ँवणन् / वंवणन् - वव्ँवणती / वंवणती
ण्यत्
वव्ँवाण्यः / वंवाण्यः - वव्ँवाण्या / वंवाण्या
अच्
वव्ँवणः / वंवणः - वव्ँवणा - वंवणा
घञ्
वव्ँवाणः / वंवाणः
वव्ँवणा / वंवणा


सनादि प्रत्ययाः

उपसर्गाः