कृदन्तरूपाणि - मच् + णिच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमाचयिषणम्
अनीयर्
मिमाचयिषणीयः - मिमाचयिषणीया
ण्वुल्
मिमाचयिषकः - मिमाचयिषिका
तुमुँन्
मिमाचयिषयितुम्
तव्य
मिमाचयिषयितव्यः - मिमाचयिषयितव्या
तृच्
मिमाचयिषयिता - मिमाचयिषयित्री
क्त्वा
मिमाचयिषयित्वा
क्तवतुँ
मिमाचयिषितवान् - मिमाचयिषितवती
क्त
मिमाचयिषितः - मिमाचयिषिता
शतृँ
मिमाचयिषयन् - मिमाचयिषयन्ती
शानच्
मिमाचयिषयमाणः - मिमाचयिषयमाणा
यत्
मिमाचयिष्यः - मिमाचयिष्या
अच्
मिमाचयिषः - मिमाचयिषा
मिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः