कृदन्तरूपाणि - अति + मच् + णिच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमिमाचयिषणम्
अनीयर्
अतिमिमाचयिषणीयः - अतिमिमाचयिषणीया
ण्वुल्
अतिमिमाचयिषकः - अतिमिमाचयिषिका
तुमुँन्
अतिमिमाचयिषयितुम्
तव्य
अतिमिमाचयिषयितव्यः - अतिमिमाचयिषयितव्या
तृच्
अतिमिमाचयिषयिता - अतिमिमाचयिषयित्री
ल्यप्
अतिमिमाचयिषय्य
क्तवतुँ
अतिमिमाचयिषितवान् - अतिमिमाचयिषितवती
क्त
अतिमिमाचयिषितः - अतिमिमाचयिषिता
शतृँ
अतिमिमाचयिषयन् - अतिमिमाचयिषयन्ती
शानच्
अतिमिमाचयिषयमाणः - अतिमिमाचयिषयमाणा
यत्
अतिमिमाचयिष्यः - अतिमिमाचयिष्या
अच्
अतिमिमाचयिषः - अतिमिमाचयिषा
अतिमिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः