कृदन्तरूपाणि - अनु + मच् + णिच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमिमाचयिषणम्
अनीयर्
अनुमिमाचयिषणीयः - अनुमिमाचयिषणीया
ण्वुल्
अनुमिमाचयिषकः - अनुमिमाचयिषिका
तुमुँन्
अनुमिमाचयिषयितुम्
तव्य
अनुमिमाचयिषयितव्यः - अनुमिमाचयिषयितव्या
तृच्
अनुमिमाचयिषयिता - अनुमिमाचयिषयित्री
ल्यप्
अनुमिमाचयिषय्य
क्तवतुँ
अनुमिमाचयिषितवान् - अनुमिमाचयिषितवती
क्त
अनुमिमाचयिषितः - अनुमिमाचयिषिता
शतृँ
अनुमिमाचयिषयन् - अनुमिमाचयिषयन्ती
शानच्
अनुमिमाचयिषयमाणः - अनुमिमाचयिषयमाणा
यत्
अनुमिमाचयिष्यः - अनुमिमाचयिष्या
अच्
अनुमिमाचयिषः - अनुमिमाचयिषा
अनुमिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः