कृदन्तरूपाणि - बिन्द् + णिच्+सन् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबिन्दयिषणम्
अनीयर्
बिबिन्दयिषणीयः - बिबिन्दयिषणीया
ण्वुल्
बिबिन्दयिषकः - बिबिन्दयिषिका
तुमुँन्
बिबिन्दयिषितुम्
तव्य
बिबिन्दयिषितव्यः - बिबिन्दयिषितव्या
तृच्
बिबिन्दयिषिता - बिबिन्दयिषित्री
क्त्वा
बिबिन्दयिषित्वा
क्तवतुँ
बिबिन्दयिषितवान् - बिबिन्दयिषितवती
क्त
बिबिन्दयिषितः - बिबिन्दयिषिता
शतृँ
बिबिन्दयिषन् - बिबिन्दयिषन्ती
शानच्
बिबिन्दयिषमाणः - बिबिन्दयिषमाणा
यत्
बिबिन्दयिष्यः - बिबिन्दयिष्या
अच्
बिबिन्दयिषः - बिबिन्दयिषा
घञ्
बिबिन्दयिषः
बिबिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः