कृदन्तरूपाणि - अपि + बिन्द् + णिच्+सन् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबिबिन्दयिषणम्
अनीयर्
अपिबिबिन्दयिषणीयः - अपिबिबिन्दयिषणीया
ण्वुल्
अपिबिबिन्दयिषकः - अपिबिबिन्दयिषिका
तुमुँन्
अपिबिबिन्दयिषितुम्
तव्य
अपिबिबिन्दयिषितव्यः - अपिबिबिन्दयिषितव्या
तृच्
अपिबिबिन्दयिषिता - अपिबिबिन्दयिषित्री
ल्यप्
अपिबिबिन्दयिष्य
क्तवतुँ
अपिबिबिन्दयिषितवान् - अपिबिबिन्दयिषितवती
क्त
अपिबिबिन्दयिषितः - अपिबिबिन्दयिषिता
शतृँ
अपिबिबिन्दयिषन् - अपिबिबिन्दयिषन्ती
शानच्
अपिबिबिन्दयिषमाणः - अपिबिबिन्दयिषमाणा
यत्
अपिबिबिन्दयिष्यः - अपिबिबिन्दयिष्या
अच्
अपिबिबिन्दयिषः - अपिबिबिन्दयिषा
घञ्
अपिबिबिन्दयिषः
अपिबिबिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः