कृदन्तरूपाणि - अप + बिन्द् + णिच्+सन् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबिबिन्दयिषणम्
अनीयर्
अपबिबिन्दयिषणीयः - अपबिबिन्दयिषणीया
ण्वुल्
अपबिबिन्दयिषकः - अपबिबिन्दयिषिका
तुमुँन्
अपबिबिन्दयिषितुम्
तव्य
अपबिबिन्दयिषितव्यः - अपबिबिन्दयिषितव्या
तृच्
अपबिबिन्दयिषिता - अपबिबिन्दयिषित्री
ल्यप्
अपबिबिन्दयिष्य
क्तवतुँ
अपबिबिन्दयिषितवान् - अपबिबिन्दयिषितवती
क्त
अपबिबिन्दयिषितः - अपबिबिन्दयिषिता
शतृँ
अपबिबिन्दयिषन् - अपबिबिन्दयिषन्ती
शानच्
अपबिबिन्दयिषमाणः - अपबिबिन्दयिषमाणा
यत्
अपबिबिन्दयिष्यः - अपबिबिन्दयिष्या
अच्
अपबिबिन्दयिषः - अपबिबिन्दयिषा
घञ्
अपबिबिन्दयिषः
अपबिबिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः