कृदन्तरूपाणि - उप + बिन्द् + णिच् + सन् - बिदिँ अवयवे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबिबिन्दयिषणम्
अनीयर्
उपबिबिन्दयिषणीयः - उपबिबिन्दयिषणीया
ण्वुल्
उपबिबिन्दयिषकः - उपबिबिन्दयिषिका
तुमुँन्
उपबिबिन्दयिषितुम्
तव्य
उपबिबिन्दयिषितव्यः - उपबिबिन्दयिषितव्या
तृच्
उपबिबिन्दयिषिता - उपबिबिन्दयिषित्री
ल्यप्
उपबिबिन्दयिष्य
क्तवतुँ
उपबिबिन्दयिषितवान् - उपबिबिन्दयिषितवती
क्त
उपबिबिन्दयिषितः - उपबिबिन्दयिषिता
शतृँ
उपबिबिन्दयिषन् - उपबिबिन्दयिषन्ती
शानच्
उपबिबिन्दयिषमाणः - उपबिबिन्दयिषमाणा
यत्
उपबिबिन्दयिष्यः - उपबिबिन्दयिष्या
अच्
उपबिबिन्दयिषः - उपबिबिन्दयिषा
घञ्
उपबिबिन्दयिषः
उपबिबिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः