कृदन्तरूपाणि - बंह् + सन् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबंहिषणम्
अनीयर्
बिबंहिषणीयः - बिबंहिषणीया
ण्वुल्
बिबंहिषकः - बिबंहिषिका
तुमुँन्
बिबंहिषितुम्
तव्य
बिबंहिषितव्यः - बिबंहिषितव्या
तृच्
बिबंहिषिता - बिबंहिषित्री
क्त्वा
बिबंहिषित्वा
क्तवतुँ
बिबंहिषितवान् - बिबंहिषितवती
क्त
बिबंहिषितः - बिबंहिषिता
शानच्
बिबंहिषमाणः - बिबंहिषमाणा
यत्
बिबंहिष्यः - बिबंहिष्या
अच्
बिबंहिषः - बिबंहिषा
घञ्
बिबंहिषः
बिबंहिषा


सनादि प्रत्ययाः

उपसर्गाः