कृदन्तरूपाणि - बंह् + णिच् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बंहनम्
अनीयर्
बंहनीयः - बंहनीया
ण्वुल्
बंहकः - बंहिका
तुमुँन्
बंहयितुम्
तव्य
बंहयितव्यः - बंहयितव्या
तृच्
बंहयिता - बंहयित्री
क्त्वा
बंहयित्वा
क्तवतुँ
बंहितवान् - बंहितवती
क्त
बंहितः - बंहिता
शतृँ
बंहयन् - बंहयन्ती
शानच्
बंहयमानः - बंहयमाना
यत्
बंह्यः - बंह्या
अच्
बंहः - बंहा
युच्
बंहना


सनादि प्रत्ययाः

उपसर्गाः