कृदन्तरूपाणि - बंह् + यङ्लुक् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाबंहनम्
अनीयर्
बाबंहनीयः - बाबंहनीया
ण्वुल्
बाबंहकः - बाबंहिका
तुमुँन्
बाबंहितुम्
तव्य
बाबंहितव्यः - बाबंहितव्या
तृच्
बाबंहिता - बाबंहित्री
क्त्वा
बाबंहित्वा
क्तवतुँ
बाबहितवान् - बाबहितवती
क्त
बाबहितः - बाबहिता
शतृँ
बाबहन् - बाबहती
ण्यत्
बाबंह्यः - बाबंह्या
अच्
बाबंहः - बाबंहा
घञ्
बाबंहः
बाबंहा


सनादि प्रत्ययाः

उपसर्गाः