कृदन्तरूपाणि - बंह् + णिच्+सन् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबंहयिषणम्
अनीयर्
बिबंहयिषणीयः - बिबंहयिषणीया
ण्वुल्
बिबंहयिषकः - बिबंहयिषिका
तुमुँन्
बिबंहयिषितुम्
तव्य
बिबंहयिषितव्यः - बिबंहयिषितव्या
तृच्
बिबंहयिषिता - बिबंहयिषित्री
क्त्वा
बिबंहयिषित्वा
क्तवतुँ
बिबंहयिषितवान् - बिबंहयिषितवती
क्त
बिबंहयिषितः - बिबंहयिषिता
शतृँ
बिबंहयिषन् - बिबंहयिषन्ती
शानच्
बिबंहयिषमाणः - बिबंहयिषमाणा
यत्
बिबंहयिष्यः - बिबंहयिष्या
अच्
बिबंहयिषः - बिबंहयिषा
घञ्
बिबंहयिषः
बिबंहयिषा


सनादि प्रत्ययाः

उपसर्गाः