कृदन्तरूपाणि - प्र + तिक् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतेकनम्
अनीयर्
प्रतेकनीयः - प्रतेकनीया
ण्वुल्
प्रतेककः - प्रतेकिका
तुमुँन्
प्रतेकितुम्
तव्य
प्रतेकितव्यः - प्रतेकितव्या
तृच्
प्रतेकिता - प्रतेकित्री
ल्यप्
प्रतिक्य
क्तवतुँ
प्रतिकितवान् - प्रतिकितवती
क्त
प्रतिकितः - प्रतिकिता
शतृँ
प्रतिक्नुवन् - प्रतिक्नुवती
ण्यत्
प्रतेक्यः - प्रतेक्या
घञ्
प्रतेकः
प्रतिकः - प्रतिका
क्तिन्
प्रतिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः