कृदन्तरूपाणि - परि + तिक् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितेकनम्
अनीयर्
परितेकनीयः - परितेकनीया
ण्वुल्
परितेककः - परितेकिका
तुमुँन्
परितेकितुम्
तव्य
परितेकितव्यः - परितेकितव्या
तृच्
परितेकिता - परितेकित्री
ल्यप्
परितिक्य
क्तवतुँ
परितिकितवान् - परितिकितवती
क्त
परितिकितः - परितिकिता
शतृँ
परितिक्नुवन् - परितिक्नुवती
ण्यत्
परितेक्यः - परितेक्या
घञ्
परितेकः
परितिकः - परितिका
क्तिन्
परितिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः