कृदन्तरूपाणि - आङ् + तिक् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतेकनम्
अनीयर्
आतेकनीयः - आतेकनीया
ण्वुल्
आतेककः - आतेकिका
तुमुँन्
आतेकितुम्
तव्य
आतेकितव्यः - आतेकितव्या
तृच्
आतेकिता - आतेकित्री
ल्यप्
आतिक्य
क्तवतुँ
आतिकितवान् - आतिकितवती
क्त
आतिकितः - आतिकिता
शतृँ
आतिक्नुवन् - आतिक्नुवती
ण्यत्
आतेक्यः - आतेक्या
घञ्
आतेकः
आतिकः - आतिका
क्तिन्
आतिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः