कृदन्तरूपाणि - दुर् + तिक् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तेकनम्
अनीयर्
दुस्तेकनीयः - दुस्तेकनीया
ण्वुल्
दुस्तेककः - दुस्तेकिका
तुमुँन्
दुस्तेकितुम्
तव्य
दुस्तेकितव्यः - दुस्तेकितव्या
तृच्
दुस्तेकिता - दुस्तेकित्री
ल्यप्
दुस्तिक्य
क्तवतुँ
दुस्तिकितवान् - दुस्तिकितवती
क्त
दुस्तिकितः - दुस्तिकिता
शतृँ
दुस्तिक्नुवन् - दुस्तिक्नुवती
ण्यत्
दुस्तेक्यः - दुस्तेक्या
घञ्
दुस्तेकः
दुस्तिकः - दुस्तिका
क्तिन्
दुस्तिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः