कृदन्तरूपाणि - प्र + तर्द् + णिच् + सन् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्दयिषणम्
अनीयर्
प्रतितर्दयिषणीयः - प्रतितर्दयिषणीया
ण्वुल्
प्रतितर्दयिषकः - प्रतितर्दयिषिका
तुमुँन्
प्रतितर्दयिषयितुम्
तव्य
प्रतितर्दयिषयितव्यः - प्रतितर्दयिषयितव्या
तृच्
प्रतितर्दयिषयिता - प्रतितर्दयिषयित्री
ल्यप्
प्रतितर्दयिषय्य
क्तवतुँ
प्रतितर्दयिषितवान् - प्रतितर्दयिषितवती
क्त
प्रतितर्दयिषितः - प्रतितर्दयिषिता
शतृँ
प्रतितर्दयिषयन् - प्रतितर्दयिषयन्ती
शानच्
प्रतितर्दयिषयमाणः - प्रतितर्दयिषयमाणा
यत्
प्रतितर्दयिष्यः - प्रतितर्दयिष्या
अच्
प्रतितर्दयिषः - प्रतितर्दयिषा
प्रतितर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः