कृदन्तरूपाणि - अभि + तर्द् + णिच् + सन् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितितर्दयिषणम्
अनीयर्
अभितितर्दयिषणीयः - अभितितर्दयिषणीया
ण्वुल्
अभितितर्दयिषकः - अभितितर्दयिषिका
तुमुँन्
अभितितर्दयिषयितुम्
तव्य
अभितितर्दयिषयितव्यः - अभितितर्दयिषयितव्या
तृच्
अभितितर्दयिषयिता - अभितितर्दयिषयित्री
ल्यप्
अभितितर्दयिषय्य
क्तवतुँ
अभितितर्दयिषितवान् - अभितितर्दयिषितवती
क्त
अभितितर्दयिषितः - अभितितर्दयिषिता
शतृँ
अभितितर्दयिषयन् - अभितितर्दयिषयन्ती
शानच्
अभितितर्दयिषयमाणः - अभितितर्दयिषयमाणा
यत्
अभितितर्दयिष्यः - अभितितर्दयिष्या
अच्
अभितितर्दयिषः - अभितितर्दयिषा
अभितितर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः