कृदन्तरूपाणि - तर्द् + णिच् + सन् + णिच् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितर्दयिषणम्
अनीयर्
तितर्दयिषणीयः - तितर्दयिषणीया
ण्वुल्
तितर्दयिषकः - तितर्दयिषिका
तुमुँन्
तितर्दयिषयितुम्
तव्य
तितर्दयिषयितव्यः - तितर्दयिषयितव्या
तृच्
तितर्दयिषयिता - तितर्दयिषयित्री
क्त्वा
तितर्दयिषयित्वा
क्तवतुँ
तितर्दयिषितवान् - तितर्दयिषितवती
क्त
तितर्दयिषितः - तितर्दयिषिता
शतृँ
तितर्दयिषयन् - तितर्दयिषयन्ती
शानच्
तितर्दयिषयमाणः - तितर्दयिषयमाणा
यत्
तितर्दयिष्यः - तितर्दयिष्या
अच्
तितर्दयिषः - तितर्दयिषा
तितर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः