कृदन्तरूपाणि - प्र + अम् - अमँ रोगे न मित् १९५० - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रामणम् / प्रामनम्
अनीयर्
प्रामणीयः / प्रामनीयः - प्रामणीया / प्रामनीया
ण्वुल्
प्रामकः - प्रामिका
तुमुँन्
प्रामयितुम्
तव्य
प्रामयितव्यः - प्रामयितव्या
तृच्
प्रामयिता - प्रामयित्री
ल्यप्
प्राम्य
क्तवतुँ
प्रामितवान् - प्रामितवती
क्त
प्रामितः - प्रामिता
शतृँ
प्रामयन् - प्रामयन्ती
शानच्
प्रामयमाणः / प्रामयमानः - प्रामयमाणा / प्रामयमाना
यत्
प्राम्यः - प्राम्या
अच्
प्रामः - प्रामा
युच्
प्रामणा / प्रामना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः