कृदन्तरूपाणि - निस् + अम् - अमँ रोगे न मित् १९५० - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरामणम् / निरामनम्
अनीयर्
निरामणीयः / निरामनीयः - निरामणीया / निरामनीया
ण्वुल्
निरामकः - निरामिका
तुमुँन्
निरामयितुम्
तव्य
निरामयितव्यः - निरामयितव्या
तृच्
निरामयिता - निरामयित्री
ल्यप्
निराम्य
क्तवतुँ
निरामितवान् - निरामितवती
क्त
निरामितः - निरामिता
शतृँ
निरामयन् - निरामयन्ती
शानच्
निरामयमाणः / निरामयमानः - निरामयमाणा / निरामयमाना
यत्
निराम्यः - निराम्या
अच्
निरामः - निरामा
युच्
निरामणा / निरामना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः