कृदन्तरूपाणि - परि + अम् - अमँ रोगे न मित् १९५० - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यामणम् / पर्यामनम्
अनीयर्
पर्यामणीयः / पर्यामनीयः - पर्यामणीया / पर्यामनीया
ण्वुल्
पर्यामकः - पर्यामिका
तुमुँन्
पर्यामयितुम्
तव्य
पर्यामयितव्यः - पर्यामयितव्या
तृच्
पर्यामयिता - पर्यामयित्री
ल्यप्
पर्याम्य
क्तवतुँ
पर्यामितवान् - पर्यामितवती
क्त
पर्यामितः - पर्यामिता
शतृँ
पर्यामयन् - पर्यामयन्ती
शानच्
पर्यामयमाणः / पर्यामयमानः - पर्यामयमाणा / पर्यामयमाना
यत्
पर्याम्यः - पर्याम्या
अच्
पर्यामः - पर्यामा
युच्
पर्यामणा / पर्यामना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः